| Singular | Dual | Plural |
Nominative |
एकपुत्रा
ekaputrā
|
एकपुत्रे
ekaputre
|
एकपुत्राः
ekaputrāḥ
|
Vocative |
एकपुत्रे
ekaputre
|
एकपुत्रे
ekaputre
|
एकपुत्राः
ekaputrāḥ
|
Accusative |
एकपुत्राम्
ekaputrām
|
एकपुत्रे
ekaputre
|
एकपुत्राः
ekaputrāḥ
|
Instrumental |
एकपुत्रया
ekaputrayā
|
एकपुत्राभ्याम्
ekaputrābhyām
|
एकपुत्राभिः
ekaputrābhiḥ
|
Dative |
एकपुत्रायै
ekaputrāyai
|
एकपुत्राभ्याम्
ekaputrābhyām
|
एकपुत्राभ्यः
ekaputrābhyaḥ
|
Ablative |
एकपुत्रायाः
ekaputrāyāḥ
|
एकपुत्राभ्याम्
ekaputrābhyām
|
एकपुत्राभ्यः
ekaputrābhyaḥ
|
Genitive |
एकपुत्रायाः
ekaputrāyāḥ
|
एकपुत्रयोः
ekaputrayoḥ
|
एकपुत्राणाम्
ekaputrāṇām
|
Locative |
एकपुत्रायाम्
ekaputrāyām
|
एकपुत्रयोः
ekaputrayoḥ
|
एकपुत्रासु
ekaputrāsu
|