Sanskrit tools

Sanskrit declension


Declension of एकप्रकार ekaprakāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकप्रकारम् ekaprakāram
एकप्रकारे ekaprakāre
एकप्रकाराणि ekaprakārāṇi
Vocative एकप्रकार ekaprakāra
एकप्रकारे ekaprakāre
एकप्रकाराणि ekaprakārāṇi
Accusative एकप्रकारम् ekaprakāram
एकप्रकारे ekaprakāre
एकप्रकाराणि ekaprakārāṇi
Instrumental एकप्रकारेण ekaprakāreṇa
एकप्रकाराभ्याम् ekaprakārābhyām
एकप्रकारैः ekaprakāraiḥ
Dative एकप्रकाराय ekaprakārāya
एकप्रकाराभ्याम् ekaprakārābhyām
एकप्रकारेभ्यः ekaprakārebhyaḥ
Ablative एकप्रकारात् ekaprakārāt
एकप्रकाराभ्याम् ekaprakārābhyām
एकप्रकारेभ्यः ekaprakārebhyaḥ
Genitive एकप्रकारस्य ekaprakārasya
एकप्रकारयोः ekaprakārayoḥ
एकप्रकाराणाम् ekaprakārāṇām
Locative एकप्रकारे ekaprakāre
एकप्रकारयोः ekaprakārayoḥ
एकप्रकारेषु ekaprakāreṣu