| Singular | Dual | Plural |
Nominative |
एकप्रख्यः
ekaprakhyaḥ
|
एकप्रख्यौ
ekaprakhyau
|
एकप्रख्याः
ekaprakhyāḥ
|
Vocative |
एकप्रख्य
ekaprakhya
|
एकप्रख्यौ
ekaprakhyau
|
एकप्रख्याः
ekaprakhyāḥ
|
Accusative |
एकप्रख्यम्
ekaprakhyam
|
एकप्रख्यौ
ekaprakhyau
|
एकप्रख्यान्
ekaprakhyān
|
Instrumental |
एकप्रख्येण
ekaprakhyeṇa
|
एकप्रख्याभ्याम्
ekaprakhyābhyām
|
एकप्रख्यैः
ekaprakhyaiḥ
|
Dative |
एकप्रख्याय
ekaprakhyāya
|
एकप्रख्याभ्याम्
ekaprakhyābhyām
|
एकप्रख्येभ्यः
ekaprakhyebhyaḥ
|
Ablative |
एकप्रख्यात्
ekaprakhyāt
|
एकप्रख्याभ्याम्
ekaprakhyābhyām
|
एकप्रख्येभ्यः
ekaprakhyebhyaḥ
|
Genitive |
एकप्रख्यस्य
ekaprakhyasya
|
एकप्रख्ययोः
ekaprakhyayoḥ
|
एकप्रख्याणाम्
ekaprakhyāṇām
|
Locative |
एकप्रख्ये
ekaprakhye
|
एकप्रख्ययोः
ekaprakhyayoḥ
|
एकप्रख्येषु
ekaprakhyeṣu
|