| Singular | Dual | Plural |
Nominative |
एकप्रदानः
ekapradānaḥ
|
एकप्रदानौ
ekapradānau
|
एकप्रदानाः
ekapradānāḥ
|
Vocative |
एकप्रदान
ekapradāna
|
एकप्रदानौ
ekapradānau
|
एकप्रदानाः
ekapradānāḥ
|
Accusative |
एकप्रदानम्
ekapradānam
|
एकप्रदानौ
ekapradānau
|
एकप्रदानान्
ekapradānān
|
Instrumental |
एकप्रदानेन
ekapradānena
|
एकप्रदानाभ्याम्
ekapradānābhyām
|
एकप्रदानैः
ekapradānaiḥ
|
Dative |
एकप्रदानाय
ekapradānāya
|
एकप्रदानाभ्याम्
ekapradānābhyām
|
एकप्रदानेभ्यः
ekapradānebhyaḥ
|
Ablative |
एकप्रदानात्
ekapradānāt
|
एकप्रदानाभ्याम्
ekapradānābhyām
|
एकप्रदानेभ्यः
ekapradānebhyaḥ
|
Genitive |
एकप्रदानस्य
ekapradānasya
|
एकप्रदानयोः
ekapradānayoḥ
|
एकप्रदानानाम्
ekapradānānām
|
Locative |
एकप्रदाने
ekapradāne
|
एकप्रदानयोः
ekapradānayoḥ
|
एकप्रदानेषु
ekapradāneṣu
|