Sanskrit tools

Sanskrit declension


Declension of एकप्रभुत्व ekaprabhutva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकप्रभुत्वम् ekaprabhutvam
एकप्रभुत्वे ekaprabhutve
एकप्रभुत्वानि ekaprabhutvāni
Vocative एकप्रभुत्व ekaprabhutva
एकप्रभुत्वे ekaprabhutve
एकप्रभुत्वानि ekaprabhutvāni
Accusative एकप्रभुत्वम् ekaprabhutvam
एकप्रभुत्वे ekaprabhutve
एकप्रभुत्वानि ekaprabhutvāni
Instrumental एकप्रभुत्वेन ekaprabhutvena
एकप्रभुत्वाभ्याम् ekaprabhutvābhyām
एकप्रभुत्वैः ekaprabhutvaiḥ
Dative एकप्रभुत्वाय ekaprabhutvāya
एकप्रभुत्वाभ्याम् ekaprabhutvābhyām
एकप्रभुत्वेभ्यः ekaprabhutvebhyaḥ
Ablative एकप्रभुत्वात् ekaprabhutvāt
एकप्रभुत्वाभ्याम् ekaprabhutvābhyām
एकप्रभुत्वेभ्यः ekaprabhutvebhyaḥ
Genitive एकप्रभुत्वस्य ekaprabhutvasya
एकप्रभुत्वयोः ekaprabhutvayoḥ
एकप्रभुत्वानाम् ekaprabhutvānām
Locative एकप्रभुत्वे ekaprabhutve
एकप्रभुत्वयोः ekaprabhutvayoḥ
एकप्रभुत्वेषु ekaprabhutveṣu