| Singular | Dual | Plural |
Nominative |
एकप्रभुत्वम्
ekaprabhutvam
|
एकप्रभुत्वे
ekaprabhutve
|
एकप्रभुत्वानि
ekaprabhutvāni
|
Vocative |
एकप्रभुत्व
ekaprabhutva
|
एकप्रभुत्वे
ekaprabhutve
|
एकप्रभुत्वानि
ekaprabhutvāni
|
Accusative |
एकप्रभुत्वम्
ekaprabhutvam
|
एकप्रभुत्वे
ekaprabhutve
|
एकप्रभुत्वानि
ekaprabhutvāni
|
Instrumental |
एकप्रभुत्वेन
ekaprabhutvena
|
एकप्रभुत्वाभ्याम्
ekaprabhutvābhyām
|
एकप्रभुत्वैः
ekaprabhutvaiḥ
|
Dative |
एकप्रभुत्वाय
ekaprabhutvāya
|
एकप्रभुत्वाभ्याम्
ekaprabhutvābhyām
|
एकप्रभुत्वेभ्यः
ekaprabhutvebhyaḥ
|
Ablative |
एकप्रभुत्वात्
ekaprabhutvāt
|
एकप्रभुत्वाभ्याम्
ekaprabhutvābhyām
|
एकप्रभुत्वेभ्यः
ekaprabhutvebhyaḥ
|
Genitive |
एकप्रभुत्वस्य
ekaprabhutvasya
|
एकप्रभुत्वयोः
ekaprabhutvayoḥ
|
एकप्रभुत्वानाम्
ekaprabhutvānām
|
Locative |
एकप्रभुत्वे
ekaprabhutve
|
एकप्रभुत्वयोः
ekaprabhutvayoḥ
|
एकप्रभुत्वेषु
ekaprabhutveṣu
|