| Singular | Dual | Plural |
Nominative |
एकप्रस्थः
ekaprasthaḥ
|
एकप्रस्थौ
ekaprasthau
|
एकप्रस्थाः
ekaprasthāḥ
|
Vocative |
एकप्रस्थ
ekaprastha
|
एकप्रस्थौ
ekaprasthau
|
एकप्रस्थाः
ekaprasthāḥ
|
Accusative |
एकप्रस्थम्
ekaprastham
|
एकप्रस्थौ
ekaprasthau
|
एकप्रस्थान्
ekaprasthān
|
Instrumental |
एकप्रस्थेन
ekaprasthena
|
एकप्रस्थाभ्याम्
ekaprasthābhyām
|
एकप्रस्थैः
ekaprasthaiḥ
|
Dative |
एकप्रस्थाय
ekaprasthāya
|
एकप्रस्थाभ्याम्
ekaprasthābhyām
|
एकप्रस्थेभ्यः
ekaprasthebhyaḥ
|
Ablative |
एकप्रस्थात्
ekaprasthāt
|
एकप्रस्थाभ्याम्
ekaprasthābhyām
|
एकप्रस्थेभ्यः
ekaprasthebhyaḥ
|
Genitive |
एकप्रस्थस्य
ekaprasthasya
|
एकप्रस्थयोः
ekaprasthayoḥ
|
एकप्रस्थानाम्
ekaprasthānām
|
Locative |
एकप्रस्थे
ekaprasthe
|
एकप्रस्थयोः
ekaprasthayoḥ
|
एकप्रस्थेषु
ekaprastheṣu
|