| Singular | Dual | Plural |
Nominative |
एकप्रादेशः
ekaprādeśaḥ
|
एकप्रादेशौ
ekaprādeśau
|
एकप्रादेशाः
ekaprādeśāḥ
|
Vocative |
एकप्रादेश
ekaprādeśa
|
एकप्रादेशौ
ekaprādeśau
|
एकप्रादेशाः
ekaprādeśāḥ
|
Accusative |
एकप्रादेशम्
ekaprādeśam
|
एकप्रादेशौ
ekaprādeśau
|
एकप्रादेशान्
ekaprādeśān
|
Instrumental |
एकप्रादेशेन
ekaprādeśena
|
एकप्रादेशाभ्याम्
ekaprādeśābhyām
|
एकप्रादेशैः
ekaprādeśaiḥ
|
Dative |
एकप्रादेशाय
ekaprādeśāya
|
एकप्रादेशाभ्याम्
ekaprādeśābhyām
|
एकप्रादेशेभ्यः
ekaprādeśebhyaḥ
|
Ablative |
एकप्रादेशात्
ekaprādeśāt
|
एकप्रादेशाभ्याम्
ekaprādeśābhyām
|
एकप्रादेशेभ्यः
ekaprādeśebhyaḥ
|
Genitive |
एकप्रादेशस्य
ekaprādeśasya
|
एकप्रादेशयोः
ekaprādeśayoḥ
|
एकप्रादेशानाम्
ekaprādeśānām
|
Locative |
एकप्रादेशे
ekaprādeśe
|
एकप्रादेशयोः
ekaprādeśayoḥ
|
एकप्रादेशेषु
ekaprādeśeṣu
|