Sanskrit tools

Sanskrit declension


Declension of एकप्रादेश ekaprādeśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकप्रादेशः ekaprādeśaḥ
एकप्रादेशौ ekaprādeśau
एकप्रादेशाः ekaprādeśāḥ
Vocative एकप्रादेश ekaprādeśa
एकप्रादेशौ ekaprādeśau
एकप्रादेशाः ekaprādeśāḥ
Accusative एकप्रादेशम् ekaprādeśam
एकप्रादेशौ ekaprādeśau
एकप्रादेशान् ekaprādeśān
Instrumental एकप्रादेशेन ekaprādeśena
एकप्रादेशाभ्याम् ekaprādeśābhyām
एकप्रादेशैः ekaprādeśaiḥ
Dative एकप्रादेशाय ekaprādeśāya
एकप्रादेशाभ्याम् ekaprādeśābhyām
एकप्रादेशेभ्यः ekaprādeśebhyaḥ
Ablative एकप्रादेशात् ekaprādeśāt
एकप्रादेशाभ्याम् ekaprādeśābhyām
एकप्रादेशेभ्यः ekaprādeśebhyaḥ
Genitive एकप्रादेशस्य ekaprādeśasya
एकप्रादेशयोः ekaprādeśayoḥ
एकप्रादेशानाम् ekaprādeśānām
Locative एकप्रादेशे ekaprādeśe
एकप्रादेशयोः ekaprādeśayoḥ
एकप्रादेशेषु ekaprādeśeṣu