Sanskrit tools

Sanskrit declension


Declension of एकभक्त ekabhakta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकभक्तः ekabhaktaḥ
एकभक्तौ ekabhaktau
एकभक्ताः ekabhaktāḥ
Vocative एकभक्त ekabhakta
एकभक्तौ ekabhaktau
एकभक्ताः ekabhaktāḥ
Accusative एकभक्तम् ekabhaktam
एकभक्तौ ekabhaktau
एकभक्तान् ekabhaktān
Instrumental एकभक्तेन ekabhaktena
एकभक्ताभ्याम् ekabhaktābhyām
एकभक्तैः ekabhaktaiḥ
Dative एकभक्ताय ekabhaktāya
एकभक्ताभ्याम् ekabhaktābhyām
एकभक्तेभ्यः ekabhaktebhyaḥ
Ablative एकभक्तात् ekabhaktāt
एकभक्ताभ्याम् ekabhaktābhyām
एकभक्तेभ्यः ekabhaktebhyaḥ
Genitive एकभक्तस्य ekabhaktasya
एकभक्तयोः ekabhaktayoḥ
एकभक्तानाम् ekabhaktānām
Locative एकभक्ते ekabhakte
एकभक्तयोः ekabhaktayoḥ
एकभक्तेषु ekabhakteṣu