| Singular | Dual | Plural |
Nominative |
एकभक्तः
ekabhaktaḥ
|
एकभक्तौ
ekabhaktau
|
एकभक्ताः
ekabhaktāḥ
|
Vocative |
एकभक्त
ekabhakta
|
एकभक्तौ
ekabhaktau
|
एकभक्ताः
ekabhaktāḥ
|
Accusative |
एकभक्तम्
ekabhaktam
|
एकभक्तौ
ekabhaktau
|
एकभक्तान्
ekabhaktān
|
Instrumental |
एकभक्तेन
ekabhaktena
|
एकभक्ताभ्याम्
ekabhaktābhyām
|
एकभक्तैः
ekabhaktaiḥ
|
Dative |
एकभक्ताय
ekabhaktāya
|
एकभक्ताभ्याम्
ekabhaktābhyām
|
एकभक्तेभ्यः
ekabhaktebhyaḥ
|
Ablative |
एकभक्तात्
ekabhaktāt
|
एकभक्ताभ्याम्
ekabhaktābhyām
|
एकभक्तेभ्यः
ekabhaktebhyaḥ
|
Genitive |
एकभक्तस्य
ekabhaktasya
|
एकभक्तयोः
ekabhaktayoḥ
|
एकभक्तानाम्
ekabhaktānām
|
Locative |
एकभक्ते
ekabhakte
|
एकभक्तयोः
ekabhaktayoḥ
|
एकभक्तेषु
ekabhakteṣu
|