| Singular | Dual | Plural |
Nominative |
एकभक्तिकम्
ekabhaktikam
|
एकभक्तिके
ekabhaktike
|
एकभक्तिकानि
ekabhaktikāni
|
Vocative |
एकभक्तिक
ekabhaktika
|
एकभक्तिके
ekabhaktike
|
एकभक्तिकानि
ekabhaktikāni
|
Accusative |
एकभक्तिकम्
ekabhaktikam
|
एकभक्तिके
ekabhaktike
|
एकभक्तिकानि
ekabhaktikāni
|
Instrumental |
एकभक्तिकेन
ekabhaktikena
|
एकभक्तिकाभ्याम्
ekabhaktikābhyām
|
एकभक्तिकैः
ekabhaktikaiḥ
|
Dative |
एकभक्तिकाय
ekabhaktikāya
|
एकभक्तिकाभ्याम्
ekabhaktikābhyām
|
एकभक्तिकेभ्यः
ekabhaktikebhyaḥ
|
Ablative |
एकभक्तिकात्
ekabhaktikāt
|
एकभक्तिकाभ्याम्
ekabhaktikābhyām
|
एकभक्तिकेभ्यः
ekabhaktikebhyaḥ
|
Genitive |
एकभक्तिकस्य
ekabhaktikasya
|
एकभक्तिकयोः
ekabhaktikayoḥ
|
एकभक्तिकानाम्
ekabhaktikānām
|
Locative |
एकभक्तिके
ekabhaktike
|
एकभक्तिकयोः
ekabhaktikayoḥ
|
एकभक्तिकेषु
ekabhaktikeṣu
|