| Singular | Dual | Plural |
Nominative |
एकभक्षः
ekabhakṣaḥ
|
एकभक्षौ
ekabhakṣau
|
एकभक्षाः
ekabhakṣāḥ
|
Vocative |
एकभक्ष
ekabhakṣa
|
एकभक्षौ
ekabhakṣau
|
एकभक्षाः
ekabhakṣāḥ
|
Accusative |
एकभक्षम्
ekabhakṣam
|
एकभक्षौ
ekabhakṣau
|
एकभक्षान्
ekabhakṣān
|
Instrumental |
एकभक्षेण
ekabhakṣeṇa
|
एकभक्षाभ्याम्
ekabhakṣābhyām
|
एकभक्षैः
ekabhakṣaiḥ
|
Dative |
एकभक्षाय
ekabhakṣāya
|
एकभक्षाभ्याम्
ekabhakṣābhyām
|
एकभक्षेभ्यः
ekabhakṣebhyaḥ
|
Ablative |
एकभक्षात्
ekabhakṣāt
|
एकभक्षाभ्याम्
ekabhakṣābhyām
|
एकभक्षेभ्यः
ekabhakṣebhyaḥ
|
Genitive |
एकभक्षस्य
ekabhakṣasya
|
एकभक्षयोः
ekabhakṣayoḥ
|
एकभक्षाणाम्
ekabhakṣāṇām
|
Locative |
एकभक्षे
ekabhakṣe
|
एकभक्षयोः
ekabhakṣayoḥ
|
एकभक्षेषु
ekabhakṣeṣu
|