Sanskrit tools

Sanskrit declension


Declension of एकभक्ष ekabhakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकभक्षः ekabhakṣaḥ
एकभक्षौ ekabhakṣau
एकभक्षाः ekabhakṣāḥ
Vocative एकभक्ष ekabhakṣa
एकभक्षौ ekabhakṣau
एकभक्षाः ekabhakṣāḥ
Accusative एकभक्षम् ekabhakṣam
एकभक्षौ ekabhakṣau
एकभक्षान् ekabhakṣān
Instrumental एकभक्षेण ekabhakṣeṇa
एकभक्षाभ्याम् ekabhakṣābhyām
एकभक्षैः ekabhakṣaiḥ
Dative एकभक्षाय ekabhakṣāya
एकभक्षाभ्याम् ekabhakṣābhyām
एकभक्षेभ्यः ekabhakṣebhyaḥ
Ablative एकभक्षात् ekabhakṣāt
एकभक्षाभ्याम् ekabhakṣābhyām
एकभक्षेभ्यः ekabhakṣebhyaḥ
Genitive एकभक्षस्य ekabhakṣasya
एकभक्षयोः ekabhakṣayoḥ
एकभक्षाणाम् ekabhakṣāṇām
Locative एकभक्षे ekabhakṣe
एकभक्षयोः ekabhakṣayoḥ
एकभक्षेषु ekabhakṣeṣu