Sanskrit tools

Sanskrit declension


Declension of एकभाव ekabhāva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकभावम् ekabhāvam
एकभावे ekabhāve
एकभावानि ekabhāvāni
Vocative एकभाव ekabhāva
एकभावे ekabhāve
एकभावानि ekabhāvāni
Accusative एकभावम् ekabhāvam
एकभावे ekabhāve
एकभावानि ekabhāvāni
Instrumental एकभावेन ekabhāvena
एकभावाभ्याम् ekabhāvābhyām
एकभावैः ekabhāvaiḥ
Dative एकभावाय ekabhāvāya
एकभावाभ्याम् ekabhāvābhyām
एकभावेभ्यः ekabhāvebhyaḥ
Ablative एकभावात् ekabhāvāt
एकभावाभ्याम् ekabhāvābhyām
एकभावेभ्यः ekabhāvebhyaḥ
Genitive एकभावस्य ekabhāvasya
एकभावयोः ekabhāvayoḥ
एकभावानाम् ekabhāvānām
Locative एकभावे ekabhāve
एकभावयोः ekabhāvayoḥ
एकभावेषु ekabhāveṣu