Singular | Dual | Plural | |
Nominative |
एकभावी
ekabhāvī |
एकभाविनौ
ekabhāvinau |
एकभाविनः
ekabhāvinaḥ |
Vocative |
एकभाविन्
ekabhāvin |
एकभाविनौ
ekabhāvinau |
एकभाविनः
ekabhāvinaḥ |
Accusative |
एकभाविनम्
ekabhāvinam |
एकभाविनौ
ekabhāvinau |
एकभाविनः
ekabhāvinaḥ |
Instrumental |
एकभाविना
ekabhāvinā |
एकभाविभ्याम्
ekabhāvibhyām |
एकभाविभिः
ekabhāvibhiḥ |
Dative |
एकभाविने
ekabhāvine |
एकभाविभ्याम्
ekabhāvibhyām |
एकभाविभ्यः
ekabhāvibhyaḥ |
Ablative |
एकभाविनः
ekabhāvinaḥ |
एकभाविभ्याम्
ekabhāvibhyām |
एकभाविभ्यः
ekabhāvibhyaḥ |
Genitive |
एकभाविनः
ekabhāvinaḥ |
एकभाविनोः
ekabhāvinoḥ |
एकभाविनाम्
ekabhāvinām |
Locative |
एकभाविनि
ekabhāvini |
एकभाविनोः
ekabhāvinoḥ |
एकभाविषु
ekabhāviṣu |