Sanskrit tools

Sanskrit declension


Declension of एकभाविन् ekabhāvin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative एकभावी ekabhāvī
एकभाविनौ ekabhāvinau
एकभाविनः ekabhāvinaḥ
Vocative एकभाविन् ekabhāvin
एकभाविनौ ekabhāvinau
एकभाविनः ekabhāvinaḥ
Accusative एकभाविनम् ekabhāvinam
एकभाविनौ ekabhāvinau
एकभाविनः ekabhāvinaḥ
Instrumental एकभाविना ekabhāvinā
एकभाविभ्याम् ekabhāvibhyām
एकभाविभिः ekabhāvibhiḥ
Dative एकभाविने ekabhāvine
एकभाविभ्याम् ekabhāvibhyām
एकभाविभ्यः ekabhāvibhyaḥ
Ablative एकभाविनः ekabhāvinaḥ
एकभाविभ्याम् ekabhāvibhyām
एकभाविभ्यः ekabhāvibhyaḥ
Genitive एकभाविनः ekabhāvinaḥ
एकभाविनोः ekabhāvinoḥ
एकभाविनाम् ekabhāvinām
Locative एकभाविनि ekabhāvini
एकभाविनोः ekabhāvinoḥ
एकभाविषु ekabhāviṣu