Singular | Dual | Plural | |
Nominative |
एकभूता
ekabhūtā |
एकभूते
ekabhūte |
एकभूताः
ekabhūtāḥ |
Vocative |
एकभूते
ekabhūte |
एकभूते
ekabhūte |
एकभूताः
ekabhūtāḥ |
Accusative |
एकभूताम्
ekabhūtām |
एकभूते
ekabhūte |
एकभूताः
ekabhūtāḥ |
Instrumental |
एकभूतया
ekabhūtayā |
एकभूताभ्याम्
ekabhūtābhyām |
एकभूताभिः
ekabhūtābhiḥ |
Dative |
एकभूतायै
ekabhūtāyai |
एकभूताभ्याम्
ekabhūtābhyām |
एकभूताभ्यः
ekabhūtābhyaḥ |
Ablative |
एकभूतायाः
ekabhūtāyāḥ |
एकभूताभ्याम्
ekabhūtābhyām |
एकभूताभ्यः
ekabhūtābhyaḥ |
Genitive |
एकभूतायाः
ekabhūtāyāḥ |
एकभूतयोः
ekabhūtayoḥ |
एकभूतानाम्
ekabhūtānām |
Locative |
एकभूतायाम्
ekabhūtāyām |
एकभूतयोः
ekabhūtayoḥ |
एकभूतासु
ekabhūtāsu |