Sanskrit tools

Sanskrit declension


Declension of एकभूता ekabhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकभूता ekabhūtā
एकभूते ekabhūte
एकभूताः ekabhūtāḥ
Vocative एकभूते ekabhūte
एकभूते ekabhūte
एकभूताः ekabhūtāḥ
Accusative एकभूताम् ekabhūtām
एकभूते ekabhūte
एकभूताः ekabhūtāḥ
Instrumental एकभूतया ekabhūtayā
एकभूताभ्याम् ekabhūtābhyām
एकभूताभिः ekabhūtābhiḥ
Dative एकभूतायै ekabhūtāyai
एकभूताभ्याम् ekabhūtābhyām
एकभूताभ्यः ekabhūtābhyaḥ
Ablative एकभूतायाः ekabhūtāyāḥ
एकभूताभ्याम् ekabhūtābhyām
एकभूताभ्यः ekabhūtābhyaḥ
Genitive एकभूतायाः ekabhūtāyāḥ
एकभूतयोः ekabhūtayoḥ
एकभूतानाम् ekabhūtānām
Locative एकभूतायाम् ekabhūtāyām
एकभूतयोः ekabhūtayoḥ
एकभूतासु ekabhūtāsu