Sanskrit tools

Sanskrit declension


Declension of एकभूय ekabhūya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकभूयम् ekabhūyam
एकभूये ekabhūye
एकभूयानि ekabhūyāni
Vocative एकभूय ekabhūya
एकभूये ekabhūye
एकभूयानि ekabhūyāni
Accusative एकभूयम् ekabhūyam
एकभूये ekabhūye
एकभूयानि ekabhūyāni
Instrumental एकभूयेन ekabhūyena
एकभूयाभ्याम् ekabhūyābhyām
एकभूयैः ekabhūyaiḥ
Dative एकभूयाय ekabhūyāya
एकभूयाभ्याम् ekabhūyābhyām
एकभूयेभ्यः ekabhūyebhyaḥ
Ablative एकभूयात् ekabhūyāt
एकभूयाभ्याम् ekabhūyābhyām
एकभूयेभ्यः ekabhūyebhyaḥ
Genitive एकभूयस्य ekabhūyasya
एकभूययोः ekabhūyayoḥ
एकभूयानाम् ekabhūyānām
Locative एकभूये ekabhūye
एकभूययोः ekabhūyayoḥ
एकभूयेषु ekabhūyeṣu