Singular | Dual | Plural | |
Nominative |
एकभूयम्
ekabhūyam |
एकभूये
ekabhūye |
एकभूयानि
ekabhūyāni |
Vocative |
एकभूय
ekabhūya |
एकभूये
ekabhūye |
एकभूयानि
ekabhūyāni |
Accusative |
एकभूयम्
ekabhūyam |
एकभूये
ekabhūye |
एकभूयानि
ekabhūyāni |
Instrumental |
एकभूयेन
ekabhūyena |
एकभूयाभ्याम्
ekabhūyābhyām |
एकभूयैः
ekabhūyaiḥ |
Dative |
एकभूयाय
ekabhūyāya |
एकभूयाभ्याम्
ekabhūyābhyām |
एकभूयेभ्यः
ekabhūyebhyaḥ |
Ablative |
एकभूयात्
ekabhūyāt |
एकभूयाभ्याम्
ekabhūyābhyām |
एकभूयेभ्यः
ekabhūyebhyaḥ |
Genitive |
एकभूयस्य
ekabhūyasya |
एकभूययोः
ekabhūyayoḥ |
एकभूयानाम्
ekabhūyānām |
Locative |
एकभूये
ekabhūye |
एकभूययोः
ekabhūyayoḥ |
एकभूयेषु
ekabhūyeṣu |