Singular | Dual | Plural | |
Nominative |
एकभोजि
ekabhoji |
एकभोजिनी
ekabhojinī |
एकभोजीनि
ekabhojīni |
Vocative |
एकभोजि
ekabhoji एकभोजिन् ekabhojin |
एकभोजिनी
ekabhojinī |
एकभोजीनि
ekabhojīni |
Accusative |
एकभोजि
ekabhoji |
एकभोजिनी
ekabhojinī |
एकभोजीनि
ekabhojīni |
Instrumental |
एकभोजिना
ekabhojinā |
एकभोजिभ्याम्
ekabhojibhyām |
एकभोजिभिः
ekabhojibhiḥ |
Dative |
एकभोजिने
ekabhojine |
एकभोजिभ्याम्
ekabhojibhyām |
एकभोजिभ्यः
ekabhojibhyaḥ |
Ablative |
एकभोजिनः
ekabhojinaḥ |
एकभोजिभ्याम्
ekabhojibhyām |
एकभोजिभ्यः
ekabhojibhyaḥ |
Genitive |
एकभोजिनः
ekabhojinaḥ |
एकभोजिनोः
ekabhojinoḥ |
एकभोजिनाम्
ekabhojinām |
Locative |
एकभोजिनि
ekabhojini |
एकभोजिनोः
ekabhojinoḥ |
एकभोजिषु
ekabhojiṣu |