Singular | Dual | Plural | |
Nominative |
एकमुखः
ekamukhaḥ |
एकमुखौ
ekamukhau |
एकमुखाः
ekamukhāḥ |
Vocative |
एकमुख
ekamukha |
एकमुखौ
ekamukhau |
एकमुखाः
ekamukhāḥ |
Accusative |
एकमुखम्
ekamukham |
एकमुखौ
ekamukhau |
एकमुखान्
ekamukhān |
Instrumental |
एकमुखेन
ekamukhena |
एकमुखाभ्याम्
ekamukhābhyām |
एकमुखैः
ekamukhaiḥ |
Dative |
एकमुखाय
ekamukhāya |
एकमुखाभ्याम्
ekamukhābhyām |
एकमुखेभ्यः
ekamukhebhyaḥ |
Ablative |
एकमुखात्
ekamukhāt |
एकमुखाभ्याम्
ekamukhābhyām |
एकमुखेभ्यः
ekamukhebhyaḥ |
Genitive |
एकमुखस्य
ekamukhasya |
एकमुखयोः
ekamukhayoḥ |
एकमुखानाम्
ekamukhānām |
Locative |
एकमुखे
ekamukhe |
एकमुखयोः
ekamukhayoḥ |
एकमुखेषु
ekamukheṣu |