Sanskrit tools

Sanskrit declension


Declension of एकमूर्धन् ekamūrdhan, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative एकमूर्धा ekamūrdhā
एकमूर्धानौ ekamūrdhānau
एकमूर्धानः ekamūrdhānaḥ
Vocative एकमूर्धन् ekamūrdhan
एकमूर्धानौ ekamūrdhānau
एकमूर्धानः ekamūrdhānaḥ
Accusative एकमूर्धानम् ekamūrdhānam
एकमूर्धानौ ekamūrdhānau
एकमूर्ध्नः ekamūrdhnaḥ
Instrumental एकमूर्ध्ना ekamūrdhnā
एकमूर्धभ्याम् ekamūrdhabhyām
एकमूर्धभिः ekamūrdhabhiḥ
Dative एकमूर्ध्ने ekamūrdhne
एकमूर्धभ्याम् ekamūrdhabhyām
एकमूर्धभ्यः ekamūrdhabhyaḥ
Ablative एकमूर्ध्नः ekamūrdhnaḥ
एकमूर्धभ्याम् ekamūrdhabhyām
एकमूर्धभ्यः ekamūrdhabhyaḥ
Genitive एकमूर्ध्नः ekamūrdhnaḥ
एकमूर्ध्नोः ekamūrdhnoḥ
एकमूर्ध्नाम् ekamūrdhnām
Locative एकमूर्ध्नि ekamūrdhni
एकमूर्धनि ekamūrdhani
एकमूर्ध्नोः ekamūrdhnoḥ
एकमूर्धसु ekamūrdhasu