Singular | Dual | Plural | |
Nominative |
एकमूर्धा
ekamūrdhā |
एकमूर्धानौ
ekamūrdhānau |
एकमूर्धानः
ekamūrdhānaḥ |
Vocative |
एकमूर्धन्
ekamūrdhan |
एकमूर्धानौ
ekamūrdhānau |
एकमूर्धानः
ekamūrdhānaḥ |
Accusative |
एकमूर्धानम्
ekamūrdhānam |
एकमूर्धानौ
ekamūrdhānau |
एकमूर्ध्नः
ekamūrdhnaḥ |
Instrumental |
एकमूर्ध्ना
ekamūrdhnā |
एकमूर्धभ्याम्
ekamūrdhabhyām |
एकमूर्धभिः
ekamūrdhabhiḥ |
Dative |
एकमूर्ध्ने
ekamūrdhne |
एकमूर्धभ्याम्
ekamūrdhabhyām |
एकमूर्धभ्यः
ekamūrdhabhyaḥ |
Ablative |
एकमूर्ध्नः
ekamūrdhnaḥ |
एकमूर्धभ्याम्
ekamūrdhabhyām |
एकमूर्धभ्यः
ekamūrdhabhyaḥ |
Genitive |
एकमूर्ध्नः
ekamūrdhnaḥ |
एकमूर्ध्नोः
ekamūrdhnoḥ |
एकमूर्ध्नाम्
ekamūrdhnām |
Locative |
एकमूर्ध्नि
ekamūrdhni एकमूर्धनि ekamūrdhani |
एकमूर्ध्नोः
ekamūrdhnoḥ |
एकमूर्धसु
ekamūrdhasu |