Sanskrit tools

Sanskrit declension


Declension of एकयावन् ekayāvan, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative एकयावा ekayāvā
एकयावानौ ekayāvānau
एकयावानः ekayāvānaḥ
Vocative एकयावन् ekayāvan
एकयावानौ ekayāvānau
एकयावानः ekayāvānaḥ
Accusative एकयावानम् ekayāvānam
एकयावानौ ekayāvānau
एकयाव्नः ekayāvnaḥ
Instrumental एकयाव्ना ekayāvnā
एकयावभ्याम् ekayāvabhyām
एकयावभिः ekayāvabhiḥ
Dative एकयाव्ने ekayāvne
एकयावभ्याम् ekayāvabhyām
एकयावभ्यः ekayāvabhyaḥ
Ablative एकयाव्नः ekayāvnaḥ
एकयावभ्याम् ekayāvabhyām
एकयावभ्यः ekayāvabhyaḥ
Genitive एकयाव्नः ekayāvnaḥ
एकयाव्नोः ekayāvnoḥ
एकयाव्नाम् ekayāvnām
Locative एकयाव्नि ekayāvni
एकयावनि ekayāvani
एकयाव्नोः ekayāvnoḥ
एकयावसु ekayāvasu