| Singular | Dual | Plural |
Nominative |
एकरात्रः
ekarātraḥ
|
एकरात्रौ
ekarātrau
|
एकरात्राः
ekarātrāḥ
|
Vocative |
एकरात्र
ekarātra
|
एकरात्रौ
ekarātrau
|
एकरात्राः
ekarātrāḥ
|
Accusative |
एकरात्रम्
ekarātram
|
एकरात्रौ
ekarātrau
|
एकरात्रान्
ekarātrān
|
Instrumental |
एकरात्रेण
ekarātreṇa
|
एकरात्राभ्याम्
ekarātrābhyām
|
एकरात्रैः
ekarātraiḥ
|
Dative |
एकरात्राय
ekarātrāya
|
एकरात्राभ्याम्
ekarātrābhyām
|
एकरात्रेभ्यः
ekarātrebhyaḥ
|
Ablative |
एकरात्रात्
ekarātrāt
|
एकरात्राभ्याम्
ekarātrābhyām
|
एकरात्रेभ्यः
ekarātrebhyaḥ
|
Genitive |
एकरात्रस्य
ekarātrasya
|
एकरात्रयोः
ekarātrayoḥ
|
एकरात्राणाम्
ekarātrāṇām
|
Locative |
एकरात्रे
ekarātre
|
एकरात्रयोः
ekarātrayoḥ
|
एकरात्रेषु
ekarātreṣu
|