Sanskrit tools

Sanskrit declension


Declension of एकराशिगत ekarāśigata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकराशिगतः ekarāśigataḥ
एकराशिगतौ ekarāśigatau
एकराशिगताः ekarāśigatāḥ
Vocative एकराशिगत ekarāśigata
एकराशिगतौ ekarāśigatau
एकराशिगताः ekarāśigatāḥ
Accusative एकराशिगतम् ekarāśigatam
एकराशिगतौ ekarāśigatau
एकराशिगतान् ekarāśigatān
Instrumental एकराशिगतेन ekarāśigatena
एकराशिगताभ्याम् ekarāśigatābhyām
एकराशिगतैः ekarāśigataiḥ
Dative एकराशिगताय ekarāśigatāya
एकराशिगताभ्याम् ekarāśigatābhyām
एकराशिगतेभ्यः ekarāśigatebhyaḥ
Ablative एकराशिगतात् ekarāśigatāt
एकराशिगताभ्याम् ekarāśigatābhyām
एकराशिगतेभ्यः ekarāśigatebhyaḥ
Genitive एकराशिगतस्य ekarāśigatasya
एकराशिगतयोः ekarāśigatayoḥ
एकराशिगतानाम् ekarāśigatānām
Locative एकराशिगते ekarāśigate
एकराशिगतयोः ekarāśigatayoḥ
एकराशिगतेषु ekarāśigateṣu