Sanskrit tools

Sanskrit declension


Declension of एकराशिगता ekarāśigatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकराशिगता ekarāśigatā
एकराशिगते ekarāśigate
एकराशिगताः ekarāśigatāḥ
Vocative एकराशिगते ekarāśigate
एकराशिगते ekarāśigate
एकराशिगताः ekarāśigatāḥ
Accusative एकराशिगताम् ekarāśigatām
एकराशिगते ekarāśigate
एकराशिगताः ekarāśigatāḥ
Instrumental एकराशिगतया ekarāśigatayā
एकराशिगताभ्याम् ekarāśigatābhyām
एकराशिगताभिः ekarāśigatābhiḥ
Dative एकराशिगतायै ekarāśigatāyai
एकराशिगताभ्याम् ekarāśigatābhyām
एकराशिगताभ्यः ekarāśigatābhyaḥ
Ablative एकराशिगतायाः ekarāśigatāyāḥ
एकराशिगताभ्याम् ekarāśigatābhyām
एकराशिगताभ्यः ekarāśigatābhyaḥ
Genitive एकराशिगतायाः ekarāśigatāyāḥ
एकराशिगतयोः ekarāśigatayoḥ
एकराशिगतानाम् ekarāśigatānām
Locative एकराशिगतायाम् ekarāśigatāyām
एकराशिगतयोः ekarāśigatayoḥ
एकराशिगतासु ekarāśigatāsu