| Singular | Dual | Plural |
Nominative |
एकराशिभूतः
ekarāśibhūtaḥ
|
एकराशिभूतौ
ekarāśibhūtau
|
एकराशिभूताः
ekarāśibhūtāḥ
|
Vocative |
एकराशिभूत
ekarāśibhūta
|
एकराशिभूतौ
ekarāśibhūtau
|
एकराशिभूताः
ekarāśibhūtāḥ
|
Accusative |
एकराशिभूतम्
ekarāśibhūtam
|
एकराशिभूतौ
ekarāśibhūtau
|
एकराशिभूतान्
ekarāśibhūtān
|
Instrumental |
एकराशिभूतेन
ekarāśibhūtena
|
एकराशिभूताभ्याम्
ekarāśibhūtābhyām
|
एकराशिभूतैः
ekarāśibhūtaiḥ
|
Dative |
एकराशिभूताय
ekarāśibhūtāya
|
एकराशिभूताभ्याम्
ekarāśibhūtābhyām
|
एकराशिभूतेभ्यः
ekarāśibhūtebhyaḥ
|
Ablative |
एकराशिभूतात्
ekarāśibhūtāt
|
एकराशिभूताभ्याम्
ekarāśibhūtābhyām
|
एकराशिभूतेभ्यः
ekarāśibhūtebhyaḥ
|
Genitive |
एकराशिभूतस्य
ekarāśibhūtasya
|
एकराशिभूतयोः
ekarāśibhūtayoḥ
|
एकराशिभूतानाम्
ekarāśibhūtānām
|
Locative |
एकराशिभूते
ekarāśibhūte
|
एकराशिभूतयोः
ekarāśibhūtayoḥ
|
एकराशिभूतेषु
ekarāśibhūteṣu
|