Sanskrit tools

Sanskrit declension


Declension of एकराशिभूत ekarāśibhūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकराशिभूतः ekarāśibhūtaḥ
एकराशिभूतौ ekarāśibhūtau
एकराशिभूताः ekarāśibhūtāḥ
Vocative एकराशिभूत ekarāśibhūta
एकराशिभूतौ ekarāśibhūtau
एकराशिभूताः ekarāśibhūtāḥ
Accusative एकराशिभूतम् ekarāśibhūtam
एकराशिभूतौ ekarāśibhūtau
एकराशिभूतान् ekarāśibhūtān
Instrumental एकराशिभूतेन ekarāśibhūtena
एकराशिभूताभ्याम् ekarāśibhūtābhyām
एकराशिभूतैः ekarāśibhūtaiḥ
Dative एकराशिभूताय ekarāśibhūtāya
एकराशिभूताभ्याम् ekarāśibhūtābhyām
एकराशिभूतेभ्यः ekarāśibhūtebhyaḥ
Ablative एकराशिभूतात् ekarāśibhūtāt
एकराशिभूताभ्याम् ekarāśibhūtābhyām
एकराशिभूतेभ्यः ekarāśibhūtebhyaḥ
Genitive एकराशिभूतस्य ekarāśibhūtasya
एकराशिभूतयोः ekarāśibhūtayoḥ
एकराशिभूतानाम् ekarāśibhūtānām
Locative एकराशिभूते ekarāśibhūte
एकराशिभूतयोः ekarāśibhūtayoḥ
एकराशिभूतेषु ekarāśibhūteṣu