Sanskrit tools

Sanskrit declension


Declension of एकलक्ष्यता ekalakṣyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकलक्ष्यता ekalakṣyatā
एकलक्ष्यते ekalakṣyate
एकलक्ष्यताः ekalakṣyatāḥ
Vocative एकलक्ष्यते ekalakṣyate
एकलक्ष्यते ekalakṣyate
एकलक्ष्यताः ekalakṣyatāḥ
Accusative एकलक्ष्यताम् ekalakṣyatām
एकलक्ष्यते ekalakṣyate
एकलक्ष्यताः ekalakṣyatāḥ
Instrumental एकलक्ष्यतया ekalakṣyatayā
एकलक्ष्यताभ्याम् ekalakṣyatābhyām
एकलक्ष्यताभिः ekalakṣyatābhiḥ
Dative एकलक्ष्यतायै ekalakṣyatāyai
एकलक्ष्यताभ्याम् ekalakṣyatābhyām
एकलक्ष्यताभ्यः ekalakṣyatābhyaḥ
Ablative एकलक्ष्यतायाः ekalakṣyatāyāḥ
एकलक्ष्यताभ्याम् ekalakṣyatābhyām
एकलक्ष्यताभ्यः ekalakṣyatābhyaḥ
Genitive एकलक्ष्यतायाः ekalakṣyatāyāḥ
एकलक्ष्यतयोः ekalakṣyatayoḥ
एकलक्ष्यतानाम् ekalakṣyatānām
Locative एकलक्ष्यतायाम् ekalakṣyatāyām
एकलक्ष्यतयोः ekalakṣyatayoḥ
एकलक्ष्यतासु ekalakṣyatāsu