| Singular | Dual | Plural |
Nominative |
एकवक्त्रा
ekavaktrā
|
एकवक्त्रे
ekavaktre
|
एकवक्त्राः
ekavaktrāḥ
|
Vocative |
एकवक्त्रे
ekavaktre
|
एकवक्त्रे
ekavaktre
|
एकवक्त्राः
ekavaktrāḥ
|
Accusative |
एकवक्त्राम्
ekavaktrām
|
एकवक्त्रे
ekavaktre
|
एकवक्त्राः
ekavaktrāḥ
|
Instrumental |
एकवक्त्रया
ekavaktrayā
|
एकवक्त्राभ्याम्
ekavaktrābhyām
|
एकवक्त्राभिः
ekavaktrābhiḥ
|
Dative |
एकवक्त्रायै
ekavaktrāyai
|
एकवक्त्राभ्याम्
ekavaktrābhyām
|
एकवक्त्राभ्यः
ekavaktrābhyaḥ
|
Ablative |
एकवक्त्रायाः
ekavaktrāyāḥ
|
एकवक्त्राभ्याम्
ekavaktrābhyām
|
एकवक्त्राभ्यः
ekavaktrābhyaḥ
|
Genitive |
एकवक्त्रायाः
ekavaktrāyāḥ
|
एकवक्त्रयोः
ekavaktrayoḥ
|
एकवक्त्राणाम्
ekavaktrāṇām
|
Locative |
एकवक्त्रायाम्
ekavaktrāyām
|
एकवक्त्रयोः
ekavaktrayoḥ
|
एकवक्त्रासु
ekavaktrāsu
|