Sanskrit tools

Sanskrit declension


Declension of एकवक्त्रक ekavaktraka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकवक्त्रकम् ekavaktrakam
एकवक्त्रके ekavaktrake
एकवक्त्रकाणि ekavaktrakāṇi
Vocative एकवक्त्रक ekavaktraka
एकवक्त्रके ekavaktrake
एकवक्त्रकाणि ekavaktrakāṇi
Accusative एकवक्त्रकम् ekavaktrakam
एकवक्त्रके ekavaktrake
एकवक्त्रकाणि ekavaktrakāṇi
Instrumental एकवक्त्रकेण ekavaktrakeṇa
एकवक्त्रकाभ्याम् ekavaktrakābhyām
एकवक्त्रकैः ekavaktrakaiḥ
Dative एकवक्त्रकाय ekavaktrakāya
एकवक्त्रकाभ्याम् ekavaktrakābhyām
एकवक्त्रकेभ्यः ekavaktrakebhyaḥ
Ablative एकवक्त्रकात् ekavaktrakāt
एकवक्त्रकाभ्याम् ekavaktrakābhyām
एकवक्त्रकेभ्यः ekavaktrakebhyaḥ
Genitive एकवक्त्रकस्य ekavaktrakasya
एकवक्त्रकयोः ekavaktrakayoḥ
एकवक्त्रकाणाम् ekavaktrakāṇām
Locative एकवक्त्रके ekavaktrake
एकवक्त्रकयोः ekavaktrakayoḥ
एकवक्त्रकेषु ekavaktrakeṣu