Singular | Dual | Plural | |
Nominative |
एकवर्णः
ekavarṇaḥ |
एकवर्णौ
ekavarṇau |
एकवर्णाः
ekavarṇāḥ |
Vocative |
एकवर्ण
ekavarṇa |
एकवर्णौ
ekavarṇau |
एकवर्णाः
ekavarṇāḥ |
Accusative |
एकवर्णम्
ekavarṇam |
एकवर्णौ
ekavarṇau |
एकवर्णान्
ekavarṇān |
Instrumental |
एकवर्णेन
ekavarṇena |
एकवर्णाभ्याम्
ekavarṇābhyām |
एकवर्णैः
ekavarṇaiḥ |
Dative |
एकवर्णाय
ekavarṇāya |
एकवर्णाभ्याम्
ekavarṇābhyām |
एकवर्णेभ्यः
ekavarṇebhyaḥ |
Ablative |
एकवर्णात्
ekavarṇāt |
एकवर्णाभ्याम्
ekavarṇābhyām |
एकवर्णेभ्यः
ekavarṇebhyaḥ |
Genitive |
एकवर्णस्य
ekavarṇasya |
एकवर्णयोः
ekavarṇayoḥ |
एकवर्णानाम्
ekavarṇānām |
Locative |
एकवर्णे
ekavarṇe |
एकवर्णयोः
ekavarṇayoḥ |
एकवर्णेषु
ekavarṇeṣu |