| Singular | Dual | Plural |
Nominative |
एकवर्णका
ekavarṇakā
|
एकवर्णके
ekavarṇake
|
एकवर्णकाः
ekavarṇakāḥ
|
Vocative |
एकवर्णके
ekavarṇake
|
एकवर्णके
ekavarṇake
|
एकवर्णकाः
ekavarṇakāḥ
|
Accusative |
एकवर्णकाम्
ekavarṇakām
|
एकवर्णके
ekavarṇake
|
एकवर्णकाः
ekavarṇakāḥ
|
Instrumental |
एकवर्णकया
ekavarṇakayā
|
एकवर्णकाभ्याम्
ekavarṇakābhyām
|
एकवर्णकाभिः
ekavarṇakābhiḥ
|
Dative |
एकवर्णकायै
ekavarṇakāyai
|
एकवर्णकाभ्याम्
ekavarṇakābhyām
|
एकवर्णकाभ्यः
ekavarṇakābhyaḥ
|
Ablative |
एकवर्णकायाः
ekavarṇakāyāḥ
|
एकवर्णकाभ्याम्
ekavarṇakābhyām
|
एकवर्णकाभ्यः
ekavarṇakābhyaḥ
|
Genitive |
एकवर्णकायाः
ekavarṇakāyāḥ
|
एकवर्णकयोः
ekavarṇakayoḥ
|
एकवर्णकानाम्
ekavarṇakānām
|
Locative |
एकवर्णकायाम्
ekavarṇakāyām
|
एकवर्णकयोः
ekavarṇakayoḥ
|
एकवर्णकासु
ekavarṇakāsu
|