Sanskrit tools

Sanskrit declension


Declension of एकवर्त्मन् ekavartman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative एकवर्त्म ekavartma
एकवर्त्मनी ekavartmanī
एकवर्त्मानि ekavartmāni
Vocative एकवर्त्म ekavartma
एकवर्त्मन् ekavartman
एकवर्त्मनी ekavartmanī
एकवर्त्मानि ekavartmāni
Accusative एकवर्त्म ekavartma
एकवर्त्मनी ekavartmanī
एकवर्त्मानि ekavartmāni
Instrumental एकवर्त्मना ekavartmanā
एकवर्त्मभ्याम् ekavartmabhyām
एकवर्त्मभिः ekavartmabhiḥ
Dative एकवर्त्मने ekavartmane
एकवर्त्मभ्याम् ekavartmabhyām
एकवर्त्मभ्यः ekavartmabhyaḥ
Ablative एकवर्त्मनः ekavartmanaḥ
एकवर्त्मभ्याम् ekavartmabhyām
एकवर्त्मभ्यः ekavartmabhyaḥ
Genitive एकवर्त्मनः ekavartmanaḥ
एकवर्त्मनोः ekavartmanoḥ
एकवर्त्मनाम् ekavartmanām
Locative एकवर्त्मनि ekavartmani
एकवर्त्मनोः ekavartmanoḥ
एकवर्त्मसु ekavartmasu