| Singular | Dual | Plural |
Nominative |
एकवर्षिका
ekavarṣikā
|
एकवर्षिके
ekavarṣike
|
एकवर्षिकाः
ekavarṣikāḥ
|
Vocative |
एकवर्षिके
ekavarṣike
|
एकवर्षिके
ekavarṣike
|
एकवर्षिकाः
ekavarṣikāḥ
|
Accusative |
एकवर्षिकाम्
ekavarṣikām
|
एकवर्षिके
ekavarṣike
|
एकवर्षिकाः
ekavarṣikāḥ
|
Instrumental |
एकवर्षिकया
ekavarṣikayā
|
एकवर्षिकाभ्याम्
ekavarṣikābhyām
|
एकवर्षिकाभिः
ekavarṣikābhiḥ
|
Dative |
एकवर्षिकायै
ekavarṣikāyai
|
एकवर्षिकाभ्याम्
ekavarṣikābhyām
|
एकवर्षिकाभ्यः
ekavarṣikābhyaḥ
|
Ablative |
एकवर्षिकायाः
ekavarṣikāyāḥ
|
एकवर्षिकाभ्याम्
ekavarṣikābhyām
|
एकवर्षिकाभ्यः
ekavarṣikābhyaḥ
|
Genitive |
एकवर्षिकायाः
ekavarṣikāyāḥ
|
एकवर्षिकयोः
ekavarṣikayoḥ
|
एकवर्षिकाणाम्
ekavarṣikāṇām
|
Locative |
एकवर्षिकायाम्
ekavarṣikāyām
|
एकवर्षिकयोः
ekavarṣikayoḥ
|
एकवर्षिकासु
ekavarṣikāsu
|