Singular | Dual | Plural | |
Nominative |
एकवादः
ekavādaḥ |
एकवादौ
ekavādau |
एकवादाः
ekavādāḥ |
Vocative |
एकवाद
ekavāda |
एकवादौ
ekavādau |
एकवादाः
ekavādāḥ |
Accusative |
एकवादम्
ekavādam |
एकवादौ
ekavādau |
एकवादान्
ekavādān |
Instrumental |
एकवादेन
ekavādena |
एकवादाभ्याम्
ekavādābhyām |
एकवादैः
ekavādaiḥ |
Dative |
एकवादाय
ekavādāya |
एकवादाभ्याम्
ekavādābhyām |
एकवादेभ्यः
ekavādebhyaḥ |
Ablative |
एकवादात्
ekavādāt |
एकवादाभ्याम्
ekavādābhyām |
एकवादेभ्यः
ekavādebhyaḥ |
Genitive |
एकवादस्य
ekavādasya |
एकवादयोः
ekavādayoḥ |
एकवादानाम्
ekavādānām |
Locative |
एकवादे
ekavāde |
एकवादयोः
ekavādayoḥ |
एकवादेषु
ekavādeṣu |