Singular | Dual | Plural | |
Nominative |
एकवासः
ekavāsaḥ |
एकवासौ
ekavāsau |
एकवासाः
ekavāsāḥ |
Vocative |
एकवास
ekavāsa |
एकवासौ
ekavāsau |
एकवासाः
ekavāsāḥ |
Accusative |
एकवासम्
ekavāsam |
एकवासौ
ekavāsau |
एकवासान्
ekavāsān |
Instrumental |
एकवासेन
ekavāsena |
एकवासाभ्याम्
ekavāsābhyām |
एकवासैः
ekavāsaiḥ |
Dative |
एकवासाय
ekavāsāya |
एकवासाभ्याम्
ekavāsābhyām |
एकवासेभ्यः
ekavāsebhyaḥ |
Ablative |
एकवासात्
ekavāsāt |
एकवासाभ्याम्
ekavāsābhyām |
एकवासेभ्यः
ekavāsebhyaḥ |
Genitive |
एकवासस्य
ekavāsasya |
एकवासयोः
ekavāsayoḥ |
एकवासानाम्
ekavāsānām |
Locative |
एकवासे
ekavāse |
एकवासयोः
ekavāsayoḥ |
एकवासेषु
ekavāseṣu |