Sanskrit tools

Sanskrit declension


Declension of एकविंशवत् ekaviṁśavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative एकविंशवत् ekaviṁśavat
एकविंशवती ekaviṁśavatī
एकविंशवन्ति ekaviṁśavanti
Vocative एकविंशवत् ekaviṁśavat
एकविंशवती ekaviṁśavatī
एकविंशवन्ति ekaviṁśavanti
Accusative एकविंशवत् ekaviṁśavat
एकविंशवती ekaviṁśavatī
एकविंशवन्ति ekaviṁśavanti
Instrumental एकविंशवता ekaviṁśavatā
एकविंशवद्भ्याम् ekaviṁśavadbhyām
एकविंशवद्भिः ekaviṁśavadbhiḥ
Dative एकविंशवते ekaviṁśavate
एकविंशवद्भ्याम् ekaviṁśavadbhyām
एकविंशवद्भ्यः ekaviṁśavadbhyaḥ
Ablative एकविंशवतः ekaviṁśavataḥ
एकविंशवद्भ्याम् ekaviṁśavadbhyām
एकविंशवद्भ्यः ekaviṁśavadbhyaḥ
Genitive एकविंशवतः ekaviṁśavataḥ
एकविंशवतोः ekaviṁśavatoḥ
एकविंशवताम् ekaviṁśavatām
Locative एकविंशवति ekaviṁśavati
एकविंशवतोः ekaviṁśavatoḥ
एकविंशवत्सु ekaviṁśavatsu