| Singular | Dual | Plural |
Nominative |
एकविंशवत्
ekaviṁśavat
|
एकविंशवती
ekaviṁśavatī
|
एकविंशवन्ति
ekaviṁśavanti
|
Vocative |
एकविंशवत्
ekaviṁśavat
|
एकविंशवती
ekaviṁśavatī
|
एकविंशवन्ति
ekaviṁśavanti
|
Accusative |
एकविंशवत्
ekaviṁśavat
|
एकविंशवती
ekaviṁśavatī
|
एकविंशवन्ति
ekaviṁśavanti
|
Instrumental |
एकविंशवता
ekaviṁśavatā
|
एकविंशवद्भ्याम्
ekaviṁśavadbhyām
|
एकविंशवद्भिः
ekaviṁśavadbhiḥ
|
Dative |
एकविंशवते
ekaviṁśavate
|
एकविंशवद्भ्याम्
ekaviṁśavadbhyām
|
एकविंशवद्भ्यः
ekaviṁśavadbhyaḥ
|
Ablative |
एकविंशवतः
ekaviṁśavataḥ
|
एकविंशवद्भ्याम्
ekaviṁśavadbhyām
|
एकविंशवद्भ्यः
ekaviṁśavadbhyaḥ
|
Genitive |
एकविंशवतः
ekaviṁśavataḥ
|
एकविंशवतोः
ekaviṁśavatoḥ
|
एकविंशवताम्
ekaviṁśavatām
|
Locative |
एकविंशवति
ekaviṁśavati
|
एकविंशवतोः
ekaviṁśavatoḥ
|
एकविंशवत्सु
ekaviṁśavatsu
|