| Singular | Dual | Plural |
Nominative |
एकविंशकः
ekaviṁśakaḥ
|
एकविंशकौ
ekaviṁśakau
|
एकविंशकाः
ekaviṁśakāḥ
|
Vocative |
एकविंशक
ekaviṁśaka
|
एकविंशकौ
ekaviṁśakau
|
एकविंशकाः
ekaviṁśakāḥ
|
Accusative |
एकविंशकम्
ekaviṁśakam
|
एकविंशकौ
ekaviṁśakau
|
एकविंशकान्
ekaviṁśakān
|
Instrumental |
एकविंशकेन
ekaviṁśakena
|
एकविंशकाभ्याम्
ekaviṁśakābhyām
|
एकविंशकैः
ekaviṁśakaiḥ
|
Dative |
एकविंशकाय
ekaviṁśakāya
|
एकविंशकाभ्याम्
ekaviṁśakābhyām
|
एकविंशकेभ्यः
ekaviṁśakebhyaḥ
|
Ablative |
एकविंशकात्
ekaviṁśakāt
|
एकविंशकाभ्याम्
ekaviṁśakābhyām
|
एकविंशकेभ्यः
ekaviṁśakebhyaḥ
|
Genitive |
एकविंशकस्य
ekaviṁśakasya
|
एकविंशकयोः
ekaviṁśakayoḥ
|
एकविंशकानाम्
ekaviṁśakānām
|
Locative |
एकविंशके
ekaviṁśake
|
एकविंशकयोः
ekaviṁśakayoḥ
|
एकविंशकेषु
ekaviṁśakeṣu
|