| Singular | Dual | Plural |
Nominative |
एकविंशन्
ekaviṁśan
|
एकविंशन्तौ
ekaviṁśantau
|
एकविंशन्तः
ekaviṁśantaḥ
|
Vocative |
एकविंशन्
ekaviṁśan
|
एकविंशन्तौ
ekaviṁśantau
|
एकविंशन्तः
ekaviṁśantaḥ
|
Accusative |
एकविंशन्तम्
ekaviṁśantam
|
एकविंशन्तौ
ekaviṁśantau
|
एकविंशतः
ekaviṁśataḥ
|
Instrumental |
एकविंशता
ekaviṁśatā
|
एकविंशद्भ्याम्
ekaviṁśadbhyām
|
एकविंशद्भिः
ekaviṁśadbhiḥ
|
Dative |
एकविंशते
ekaviṁśate
|
एकविंशद्भ्याम्
ekaviṁśadbhyām
|
एकविंशद्भ्यः
ekaviṁśadbhyaḥ
|
Ablative |
एकविंशतः
ekaviṁśataḥ
|
एकविंशद्भ्याम्
ekaviṁśadbhyām
|
एकविंशद्भ्यः
ekaviṁśadbhyaḥ
|
Genitive |
एकविंशतः
ekaviṁśataḥ
|
एकविंशतोः
ekaviṁśatoḥ
|
एकविंशताम्
ekaviṁśatām
|
Locative |
एकविंशति
ekaviṁśati
|
एकविंशतोः
ekaviṁśatoḥ
|
एकविंशत्सु
ekaviṁśatsu
|