Singular | Dual | Plural | |
Nominative |
एकविंशतिः
ekaviṁśatiḥ |
एकविंशती
ekaviṁśatī |
एकविंशतयः
ekaviṁśatayaḥ |
Vocative |
एकविंशते
ekaviṁśate |
एकविंशती
ekaviṁśatī |
एकविंशतयः
ekaviṁśatayaḥ |
Accusative |
एकविंशतिम्
ekaviṁśatim |
एकविंशती
ekaviṁśatī |
एकविंशतीः
ekaviṁśatīḥ |
Instrumental |
एकविंशत्या
ekaviṁśatyā |
एकविंशतिभ्याम्
ekaviṁśatibhyām |
एकविंशतिभिः
ekaviṁśatibhiḥ |
Dative |
एकविंशतये
ekaviṁśataye एकविंशत्यै ekaviṁśatyai |
एकविंशतिभ्याम्
ekaviṁśatibhyām |
एकविंशतिभ्यः
ekaviṁśatibhyaḥ |
Ablative |
एकविंशतेः
ekaviṁśateḥ एकविंशत्याः ekaviṁśatyāḥ |
एकविंशतिभ्याम्
ekaviṁśatibhyām |
एकविंशतिभ्यः
ekaviṁśatibhyaḥ |
Genitive |
एकविंशतेः
ekaviṁśateḥ एकविंशत्याः ekaviṁśatyāḥ |
एकविंशत्योः
ekaviṁśatyoḥ |
एकविंशतीनाम्
ekaviṁśatīnām |
Locative |
एकविंशतौ
ekaviṁśatau एकविंशत्याम् ekaviṁśatyām |
एकविंशत्योः
ekaviṁśatyoḥ |
एकविंशतिषु
ekaviṁśatiṣu |