| Singular | Dual | Plural |
Nominative |
एकविंशतितमा
ekaviṁśatitamā
|
एकविंशतितमे
ekaviṁśatitame
|
एकविंशतितमाः
ekaviṁśatitamāḥ
|
Vocative |
एकविंशतितमे
ekaviṁśatitame
|
एकविंशतितमे
ekaviṁśatitame
|
एकविंशतितमाः
ekaviṁśatitamāḥ
|
Accusative |
एकविंशतितमाम्
ekaviṁśatitamām
|
एकविंशतितमे
ekaviṁśatitame
|
एकविंशतितमाः
ekaviṁśatitamāḥ
|
Instrumental |
एकविंशतितमया
ekaviṁśatitamayā
|
एकविंशतितमाभ्याम्
ekaviṁśatitamābhyām
|
एकविंशतितमाभिः
ekaviṁśatitamābhiḥ
|
Dative |
एकविंशतितमायै
ekaviṁśatitamāyai
|
एकविंशतितमाभ्याम्
ekaviṁśatitamābhyām
|
एकविंशतितमाभ्यः
ekaviṁśatitamābhyaḥ
|
Ablative |
एकविंशतितमायाः
ekaviṁśatitamāyāḥ
|
एकविंशतितमाभ्याम्
ekaviṁśatitamābhyām
|
एकविंशतितमाभ्यः
ekaviṁśatitamābhyaḥ
|
Genitive |
एकविंशतितमायाः
ekaviṁśatitamāyāḥ
|
एकविंशतितमयोः
ekaviṁśatitamayoḥ
|
एकविंशतितमानाम्
ekaviṁśatitamānām
|
Locative |
एकविंशतितमायाम्
ekaviṁśatitamāyām
|
एकविंशतितमयोः
ekaviṁśatitamayoḥ
|
एकविंशतितमासु
ekaviṁśatitamāsu
|