Sanskrit tools

Sanskrit declension


Declension of एकविंशतितमा ekaviṁśatitamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकविंशतितमा ekaviṁśatitamā
एकविंशतितमे ekaviṁśatitame
एकविंशतितमाः ekaviṁśatitamāḥ
Vocative एकविंशतितमे ekaviṁśatitame
एकविंशतितमे ekaviṁśatitame
एकविंशतितमाः ekaviṁśatitamāḥ
Accusative एकविंशतितमाम् ekaviṁśatitamām
एकविंशतितमे ekaviṁśatitame
एकविंशतितमाः ekaviṁśatitamāḥ
Instrumental एकविंशतितमया ekaviṁśatitamayā
एकविंशतितमाभ्याम् ekaviṁśatitamābhyām
एकविंशतितमाभिः ekaviṁśatitamābhiḥ
Dative एकविंशतितमायै ekaviṁśatitamāyai
एकविंशतितमाभ्याम् ekaviṁśatitamābhyām
एकविंशतितमाभ्यः ekaviṁśatitamābhyaḥ
Ablative एकविंशतितमायाः ekaviṁśatitamāyāḥ
एकविंशतितमाभ्याम् ekaviṁśatitamābhyām
एकविंशतितमाभ्यः ekaviṁśatitamābhyaḥ
Genitive एकविंशतितमायाः ekaviṁśatitamāyāḥ
एकविंशतितमयोः ekaviṁśatitamayoḥ
एकविंशतितमानाम् ekaviṁśatitamānām
Locative एकविंशतितमायाम् ekaviṁśatitamāyām
एकविंशतितमयोः ekaviṁśatitamayoḥ
एकविंशतितमासु ekaviṁśatitamāsu