| Singular | Dual | Plural |
Nominative |
एकविंशतितमम्
ekaviṁśatitamam
|
एकविंशतितमे
ekaviṁśatitame
|
एकविंशतितमानि
ekaviṁśatitamāni
|
Vocative |
एकविंशतितम
ekaviṁśatitama
|
एकविंशतितमे
ekaviṁśatitame
|
एकविंशतितमानि
ekaviṁśatitamāni
|
Accusative |
एकविंशतितमम्
ekaviṁśatitamam
|
एकविंशतितमे
ekaviṁśatitame
|
एकविंशतितमानि
ekaviṁśatitamāni
|
Instrumental |
एकविंशतितमेन
ekaviṁśatitamena
|
एकविंशतितमाभ्याम्
ekaviṁśatitamābhyām
|
एकविंशतितमैः
ekaviṁśatitamaiḥ
|
Dative |
एकविंशतितमाय
ekaviṁśatitamāya
|
एकविंशतितमाभ्याम्
ekaviṁśatitamābhyām
|
एकविंशतितमेभ्यः
ekaviṁśatitamebhyaḥ
|
Ablative |
एकविंशतितमात्
ekaviṁśatitamāt
|
एकविंशतितमाभ्याम्
ekaviṁśatitamābhyām
|
एकविंशतितमेभ्यः
ekaviṁśatitamebhyaḥ
|
Genitive |
एकविंशतितमस्य
ekaviṁśatitamasya
|
एकविंशतितमयोः
ekaviṁśatitamayoḥ
|
एकविंशतितमानाम्
ekaviṁśatitamānām
|
Locative |
एकविंशतितमे
ekaviṁśatitame
|
एकविंशतितमयोः
ekaviṁśatitamayoḥ
|
एकविंशतितमेषु
ekaviṁśatitameṣu
|