Sanskrit tools

Sanskrit declension


Declension of एकविंशतिविध ekaviṁśatividha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकविंशतिविधः ekaviṁśatividhaḥ
एकविंशतिविधौ ekaviṁśatividhau
एकविंशतिविधाः ekaviṁśatividhāḥ
Vocative एकविंशतिविध ekaviṁśatividha
एकविंशतिविधौ ekaviṁśatividhau
एकविंशतिविधाः ekaviṁśatividhāḥ
Accusative एकविंशतिविधम् ekaviṁśatividham
एकविंशतिविधौ ekaviṁśatividhau
एकविंशतिविधान् ekaviṁśatividhān
Instrumental एकविंशतिविधेन ekaviṁśatividhena
एकविंशतिविधाभ्याम् ekaviṁśatividhābhyām
एकविंशतिविधैः ekaviṁśatividhaiḥ
Dative एकविंशतिविधाय ekaviṁśatividhāya
एकविंशतिविधाभ्याम् ekaviṁśatividhābhyām
एकविंशतिविधेभ्यः ekaviṁśatividhebhyaḥ
Ablative एकविंशतिविधात् ekaviṁśatividhāt
एकविंशतिविधाभ्याम् ekaviṁśatividhābhyām
एकविंशतिविधेभ्यः ekaviṁśatividhebhyaḥ
Genitive एकविंशतिविधस्य ekaviṁśatividhasya
एकविंशतिविधयोः ekaviṁśatividhayoḥ
एकविंशतिविधानाम् ekaviṁśatividhānām
Locative एकविंशतिविधे ekaviṁśatividhe
एकविंशतिविधयोः ekaviṁśatividhayoḥ
एकविंशतिविधेषु ekaviṁśatividheṣu