| Singular | Dual | Plural |
Nominative |
एकविंशतिविधम्
ekaviṁśatividham
|
एकविंशतिविधे
ekaviṁśatividhe
|
एकविंशतिविधानि
ekaviṁśatividhāni
|
Vocative |
एकविंशतिविध
ekaviṁśatividha
|
एकविंशतिविधे
ekaviṁśatividhe
|
एकविंशतिविधानि
ekaviṁśatividhāni
|
Accusative |
एकविंशतिविधम्
ekaviṁśatividham
|
एकविंशतिविधे
ekaviṁśatividhe
|
एकविंशतिविधानि
ekaviṁśatividhāni
|
Instrumental |
एकविंशतिविधेन
ekaviṁśatividhena
|
एकविंशतिविधाभ्याम्
ekaviṁśatividhābhyām
|
एकविंशतिविधैः
ekaviṁśatividhaiḥ
|
Dative |
एकविंशतिविधाय
ekaviṁśatividhāya
|
एकविंशतिविधाभ्याम्
ekaviṁśatividhābhyām
|
एकविंशतिविधेभ्यः
ekaviṁśatividhebhyaḥ
|
Ablative |
एकविंशतिविधात्
ekaviṁśatividhāt
|
एकविंशतिविधाभ्याम्
ekaviṁśatividhābhyām
|
एकविंशतिविधेभ्यः
ekaviṁśatividhebhyaḥ
|
Genitive |
एकविंशतिविधस्य
ekaviṁśatividhasya
|
एकविंशतिविधयोः
ekaviṁśatividhayoḥ
|
एकविंशतिविधानाम्
ekaviṁśatividhānām
|
Locative |
एकविंशतिविधे
ekaviṁśatividhe
|
एकविंशतिविधयोः
ekaviṁśatividhayoḥ
|
एकविंशतिविधेषु
ekaviṁśatividheṣu
|