Singular | Dual | Plural | |
Nominative |
एकविधः
ekavidhaḥ |
एकविधौ
ekavidhau |
एकविधाः
ekavidhāḥ |
Vocative |
एकविध
ekavidha |
एकविधौ
ekavidhau |
एकविधाः
ekavidhāḥ |
Accusative |
एकविधम्
ekavidham |
एकविधौ
ekavidhau |
एकविधान्
ekavidhān |
Instrumental |
एकविधेन
ekavidhena |
एकविधाभ्याम्
ekavidhābhyām |
एकविधैः
ekavidhaiḥ |
Dative |
एकविधाय
ekavidhāya |
एकविधाभ्याम्
ekavidhābhyām |
एकविधेभ्यः
ekavidhebhyaḥ |
Ablative |
एकविधात्
ekavidhāt |
एकविधाभ्याम्
ekavidhābhyām |
एकविधेभ्यः
ekavidhebhyaḥ |
Genitive |
एकविधस्य
ekavidhasya |
एकविधयोः
ekavidhayoḥ |
एकविधानाम्
ekavidhānām |
Locative |
एकविधे
ekavidhe |
एकविधयोः
ekavidhayoḥ |
एकविधेषु
ekavidheṣu |