Sanskrit tools

Sanskrit declension


Declension of एकविध ekavidha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकविधः ekavidhaḥ
एकविधौ ekavidhau
एकविधाः ekavidhāḥ
Vocative एकविध ekavidha
एकविधौ ekavidhau
एकविधाः ekavidhāḥ
Accusative एकविधम् ekavidham
एकविधौ ekavidhau
एकविधान् ekavidhān
Instrumental एकविधेन ekavidhena
एकविधाभ्याम् ekavidhābhyām
एकविधैः ekavidhaiḥ
Dative एकविधाय ekavidhāya
एकविधाभ्याम् ekavidhābhyām
एकविधेभ्यः ekavidhebhyaḥ
Ablative एकविधात् ekavidhāt
एकविधाभ्याम् ekavidhābhyām
एकविधेभ्यः ekavidhebhyaḥ
Genitive एकविधस्य ekavidhasya
एकविधयोः ekavidhayoḥ
एकविधानाम् ekavidhānām
Locative एकविधे ekavidhe
एकविधयोः ekavidhayoḥ
एकविधेषु ekavidheṣu