Sanskrit tools

Sanskrit declension


Declension of एकविभक्ति ekavibhakti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकविभक्तिः ekavibhaktiḥ
एकविभक्ती ekavibhaktī
एकविभक्तयः ekavibhaktayaḥ
Vocative एकविभक्ते ekavibhakte
एकविभक्ती ekavibhaktī
एकविभक्तयः ekavibhaktayaḥ
Accusative एकविभक्तिम् ekavibhaktim
एकविभक्ती ekavibhaktī
एकविभक्तीन् ekavibhaktīn
Instrumental एकविभक्तिना ekavibhaktinā
एकविभक्तिभ्याम् ekavibhaktibhyām
एकविभक्तिभिः ekavibhaktibhiḥ
Dative एकविभक्तये ekavibhaktaye
एकविभक्तिभ्याम् ekavibhaktibhyām
एकविभक्तिभ्यः ekavibhaktibhyaḥ
Ablative एकविभक्तेः ekavibhakteḥ
एकविभक्तिभ्याम् ekavibhaktibhyām
एकविभक्तिभ्यः ekavibhaktibhyaḥ
Genitive एकविभक्तेः ekavibhakteḥ
एकविभक्त्योः ekavibhaktyoḥ
एकविभक्तीनाम् ekavibhaktīnām
Locative एकविभक्तौ ekavibhaktau
एकविभक्त्योः ekavibhaktyoḥ
एकविभक्तिषु ekavibhaktiṣu