| Singular | Dual | Plural |
Nominative |
एकविभक्तिः
ekavibhaktiḥ
|
एकविभक्ती
ekavibhaktī
|
एकविभक्तयः
ekavibhaktayaḥ
|
Vocative |
एकविभक्ते
ekavibhakte
|
एकविभक्ती
ekavibhaktī
|
एकविभक्तयः
ekavibhaktayaḥ
|
Accusative |
एकविभक्तिम्
ekavibhaktim
|
एकविभक्ती
ekavibhaktī
|
एकविभक्तीन्
ekavibhaktīn
|
Instrumental |
एकविभक्तिना
ekavibhaktinā
|
एकविभक्तिभ्याम्
ekavibhaktibhyām
|
एकविभक्तिभिः
ekavibhaktibhiḥ
|
Dative |
एकविभक्तये
ekavibhaktaye
|
एकविभक्तिभ्याम्
ekavibhaktibhyām
|
एकविभक्तिभ्यः
ekavibhaktibhyaḥ
|
Ablative |
एकविभक्तेः
ekavibhakteḥ
|
एकविभक्तिभ्याम्
ekavibhaktibhyām
|
एकविभक्तिभ्यः
ekavibhaktibhyaḥ
|
Genitive |
एकविभक्तेः
ekavibhakteḥ
|
एकविभक्त्योः
ekavibhaktyoḥ
|
एकविभक्तीनाम्
ekavibhaktīnām
|
Locative |
एकविभक्तौ
ekavibhaktau
|
एकविभक्त्योः
ekavibhaktyoḥ
|
एकविभक्तिषु
ekavibhaktiṣu
|