Sanskrit tools

Sanskrit declension


Declension of एकविलोचन ekavilocana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकविलोचनः ekavilocanaḥ
एकविलोचनौ ekavilocanau
एकविलोचनाः ekavilocanāḥ
Vocative एकविलोचन ekavilocana
एकविलोचनौ ekavilocanau
एकविलोचनाः ekavilocanāḥ
Accusative एकविलोचनम् ekavilocanam
एकविलोचनौ ekavilocanau
एकविलोचनान् ekavilocanān
Instrumental एकविलोचनेन ekavilocanena
एकविलोचनाभ्याम् ekavilocanābhyām
एकविलोचनैः ekavilocanaiḥ
Dative एकविलोचनाय ekavilocanāya
एकविलोचनाभ्याम् ekavilocanābhyām
एकविलोचनेभ्यः ekavilocanebhyaḥ
Ablative एकविलोचनात् ekavilocanāt
एकविलोचनाभ्याम् ekavilocanābhyām
एकविलोचनेभ्यः ekavilocanebhyaḥ
Genitive एकविलोचनस्य ekavilocanasya
एकविलोचनयोः ekavilocanayoḥ
एकविलोचनानाम् ekavilocanānām
Locative एकविलोचने ekavilocane
एकविलोचनयोः ekavilocanayoḥ
एकविलोचनेषु ekavilocaneṣu