| Singular | Dual | Plural |
Nominative |
एकविलोचनः
ekavilocanaḥ
|
एकविलोचनौ
ekavilocanau
|
एकविलोचनाः
ekavilocanāḥ
|
Vocative |
एकविलोचन
ekavilocana
|
एकविलोचनौ
ekavilocanau
|
एकविलोचनाः
ekavilocanāḥ
|
Accusative |
एकविलोचनम्
ekavilocanam
|
एकविलोचनौ
ekavilocanau
|
एकविलोचनान्
ekavilocanān
|
Instrumental |
एकविलोचनेन
ekavilocanena
|
एकविलोचनाभ्याम्
ekavilocanābhyām
|
एकविलोचनैः
ekavilocanaiḥ
|
Dative |
एकविलोचनाय
ekavilocanāya
|
एकविलोचनाभ्याम्
ekavilocanābhyām
|
एकविलोचनेभ्यः
ekavilocanebhyaḥ
|
Ablative |
एकविलोचनात्
ekavilocanāt
|
एकविलोचनाभ्याम्
ekavilocanābhyām
|
एकविलोचनेभ्यः
ekavilocanebhyaḥ
|
Genitive |
एकविलोचनस्य
ekavilocanasya
|
एकविलोचनयोः
ekavilocanayoḥ
|
एकविलोचनानाम्
ekavilocanānām
|
Locative |
एकविलोचने
ekavilocane
|
एकविलोचनयोः
ekavilocanayoḥ
|
एकविलोचनेषु
ekavilocaneṣu
|