Singular | Dual | Plural | |
Nominative |
अकृत्या
akṛtyā |
अकृत्ये
akṛtye |
अकृत्याः
akṛtyāḥ |
Vocative |
अकृत्ये
akṛtye |
अकृत्ये
akṛtye |
अकृत्याः
akṛtyāḥ |
Accusative |
अकृत्याम्
akṛtyām |
अकृत्ये
akṛtye |
अकृत्याः
akṛtyāḥ |
Instrumental |
अकृत्यया
akṛtyayā |
अकृत्याभ्याम्
akṛtyābhyām |
अकृत्याभिः
akṛtyābhiḥ |
Dative |
अकृत्यायै
akṛtyāyai |
अकृत्याभ्याम्
akṛtyābhyām |
अकृत्याभ्यः
akṛtyābhyaḥ |
Ablative |
अकृत्यायाः
akṛtyāyāḥ |
अकृत्याभ्याम्
akṛtyābhyām |
अकृत्याभ्यः
akṛtyābhyaḥ |
Genitive |
अकृत्यायाः
akṛtyāyāḥ |
अकृत्ययोः
akṛtyayoḥ |
अकृत्यानाम्
akṛtyānām |
Locative |
अकृत्यायाम्
akṛtyāyām |
अकृत्ययोः
akṛtyayoḥ |
अकृत्यासु
akṛtyāsu |