Sanskrit tools

Sanskrit declension


Declension of एकवृन्द ekavṛnda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकवृन्दः ekavṛndaḥ
एकवृन्दौ ekavṛndau
एकवृन्दाः ekavṛndāḥ
Vocative एकवृन्द ekavṛnda
एकवृन्दौ ekavṛndau
एकवृन्दाः ekavṛndāḥ
Accusative एकवृन्दम् ekavṛndam
एकवृन्दौ ekavṛndau
एकवृन्दान् ekavṛndān
Instrumental एकवृन्देन ekavṛndena
एकवृन्दाभ्याम् ekavṛndābhyām
एकवृन्दैः ekavṛndaiḥ
Dative एकवृन्दाय ekavṛndāya
एकवृन्दाभ्याम् ekavṛndābhyām
एकवृन्देभ्यः ekavṛndebhyaḥ
Ablative एकवृन्दात् ekavṛndāt
एकवृन्दाभ्याम् ekavṛndābhyām
एकवृन्देभ्यः ekavṛndebhyaḥ
Genitive एकवृन्दस्य ekavṛndasya
एकवृन्दयोः ekavṛndayoḥ
एकवृन्दानाम् ekavṛndānām
Locative एकवृन्दे ekavṛnde
एकवृन्दयोः ekavṛndayoḥ
एकवृन्देषु ekavṛndeṣu