| Singular | Dual | Plural |
Nominative |
एकव्यवसायी
ekavyavasāyī
|
एकव्यवसायिनौ
ekavyavasāyinau
|
एकव्यवसायिनः
ekavyavasāyinaḥ
|
Vocative |
एकव्यवसायिन्
ekavyavasāyin
|
एकव्यवसायिनौ
ekavyavasāyinau
|
एकव्यवसायिनः
ekavyavasāyinaḥ
|
Accusative |
एकव्यवसायिनम्
ekavyavasāyinam
|
एकव्यवसायिनौ
ekavyavasāyinau
|
एकव्यवसायिनः
ekavyavasāyinaḥ
|
Instrumental |
एकव्यवसायिना
ekavyavasāyinā
|
एकव्यवसायिभ्याम्
ekavyavasāyibhyām
|
एकव्यवसायिभिः
ekavyavasāyibhiḥ
|
Dative |
एकव्यवसायिने
ekavyavasāyine
|
एकव्यवसायिभ्याम्
ekavyavasāyibhyām
|
एकव्यवसायिभ्यः
ekavyavasāyibhyaḥ
|
Ablative |
एकव्यवसायिनः
ekavyavasāyinaḥ
|
एकव्यवसायिभ्याम्
ekavyavasāyibhyām
|
एकव्यवसायिभ्यः
ekavyavasāyibhyaḥ
|
Genitive |
एकव्यवसायिनः
ekavyavasāyinaḥ
|
एकव्यवसायिनोः
ekavyavasāyinoḥ
|
एकव्यवसायिनाम्
ekavyavasāyinām
|
Locative |
एकव्यवसायिनि
ekavyavasāyini
|
एकव्यवसायिनोः
ekavyavasāyinoḥ
|
एकव्यवसायिषु
ekavyavasāyiṣu
|