| Singular | Dual | Plural |
Nominative |
एकव्याख्याना
ekavyākhyānā
|
एकव्याख्याने
ekavyākhyāne
|
एकव्याख्यानाः
ekavyākhyānāḥ
|
Vocative |
एकव्याख्याने
ekavyākhyāne
|
एकव्याख्याने
ekavyākhyāne
|
एकव्याख्यानाः
ekavyākhyānāḥ
|
Accusative |
एकव्याख्यानाम्
ekavyākhyānām
|
एकव्याख्याने
ekavyākhyāne
|
एकव्याख्यानाः
ekavyākhyānāḥ
|
Instrumental |
एकव्याख्यानया
ekavyākhyānayā
|
एकव्याख्यानाभ्याम्
ekavyākhyānābhyām
|
एकव्याख्यानाभिः
ekavyākhyānābhiḥ
|
Dative |
एकव्याख्यानायै
ekavyākhyānāyai
|
एकव्याख्यानाभ्याम्
ekavyākhyānābhyām
|
एकव्याख्यानाभ्यः
ekavyākhyānābhyaḥ
|
Ablative |
एकव्याख्यानायाः
ekavyākhyānāyāḥ
|
एकव्याख्यानाभ्याम्
ekavyākhyānābhyām
|
एकव्याख्यानाभ्यः
ekavyākhyānābhyaḥ
|
Genitive |
एकव्याख्यानायाः
ekavyākhyānāyāḥ
|
एकव्याख्यानयोः
ekavyākhyānayoḥ
|
एकव्याख्यानानाम्
ekavyākhyānānām
|
Locative |
एकव्याख्यानायाम्
ekavyākhyānāyām
|
एकव्याख्यानयोः
ekavyākhyānayoḥ
|
एकव्याख्यानासु
ekavyākhyānāsu
|