Singular | Dual | Plural | |
Nominative |
एकव्रतः
ekavrataḥ |
एकव्रतौ
ekavratau |
एकव्रताः
ekavratāḥ |
Vocative |
एकव्रत
ekavrata |
एकव्रतौ
ekavratau |
एकव्रताः
ekavratāḥ |
Accusative |
एकव्रतम्
ekavratam |
एकव्रतौ
ekavratau |
एकव्रतान्
ekavratān |
Instrumental |
एकव्रतेन
ekavratena |
एकव्रताभ्याम्
ekavratābhyām |
एकव्रतैः
ekavrataiḥ |
Dative |
एकव्रताय
ekavratāya |
एकव्रताभ्याम्
ekavratābhyām |
एकव्रतेभ्यः
ekavratebhyaḥ |
Ablative |
एकव्रतात्
ekavratāt |
एकव्रताभ्याम्
ekavratābhyām |
एकव्रतेभ्यः
ekavratebhyaḥ |
Genitive |
एकव्रतस्य
ekavratasya |
एकव्रतयोः
ekavratayoḥ |
एकव्रतानाम्
ekavratānām |
Locative |
एकव्रते
ekavrate |
एकव्रतयोः
ekavratayoḥ |
एकव्रतेषु
ekavrateṣu |