Sanskrit tools

Sanskrit declension


Declension of एकव्रत ekavrata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकव्रतः ekavrataḥ
एकव्रतौ ekavratau
एकव्रताः ekavratāḥ
Vocative एकव्रत ekavrata
एकव्रतौ ekavratau
एकव्रताः ekavratāḥ
Accusative एकव्रतम् ekavratam
एकव्रतौ ekavratau
एकव्रतान् ekavratān
Instrumental एकव्रतेन ekavratena
एकव्रताभ्याम् ekavratābhyām
एकव्रतैः ekavrataiḥ
Dative एकव्रताय ekavratāya
एकव्रताभ्याम् ekavratābhyām
एकव्रतेभ्यः ekavratebhyaḥ
Ablative एकव्रतात् ekavratāt
एकव्रताभ्याम् ekavratābhyām
एकव्रतेभ्यः ekavratebhyaḥ
Genitive एकव्रतस्य ekavratasya
एकव्रतयोः ekavratayoḥ
एकव्रतानाम् ekavratānām
Locative एकव्रते ekavrate
एकव्रतयोः ekavratayoḥ
एकव्रतेषु ekavrateṣu