| Singular | Dual | Plural |
Nominative |
एकव्रात्यः
ekavrātyaḥ
|
एकव्रात्यौ
ekavrātyau
|
एकव्रात्याः
ekavrātyāḥ
|
Vocative |
एकव्रात्य
ekavrātya
|
एकव्रात्यौ
ekavrātyau
|
एकव्रात्याः
ekavrātyāḥ
|
Accusative |
एकव्रात्यम्
ekavrātyam
|
एकव्रात्यौ
ekavrātyau
|
एकव्रात्यान्
ekavrātyān
|
Instrumental |
एकव्रात्येन
ekavrātyena
|
एकव्रात्याभ्याम्
ekavrātyābhyām
|
एकव्रात्यैः
ekavrātyaiḥ
|
Dative |
एकव्रात्याय
ekavrātyāya
|
एकव्रात्याभ्याम्
ekavrātyābhyām
|
एकव्रात्येभ्यः
ekavrātyebhyaḥ
|
Ablative |
एकव्रात्यात्
ekavrātyāt
|
एकव्रात्याभ्याम्
ekavrātyābhyām
|
एकव्रात्येभ्यः
ekavrātyebhyaḥ
|
Genitive |
एकव्रात्यस्य
ekavrātyasya
|
एकव्रात्ययोः
ekavrātyayoḥ
|
एकव्रात्यानाम्
ekavrātyānām
|
Locative |
एकव्रात्ये
ekavrātye
|
एकव्रात्ययोः
ekavrātyayoḥ
|
एकव्रात्येषु
ekavrātyeṣu
|