Singular | Dual | Plural | |
Nominative |
एकशतः
ekaśataḥ |
एकशतौ
ekaśatau |
एकशताः
ekaśatāḥ |
Vocative |
एकशत
ekaśata |
एकशतौ
ekaśatau |
एकशताः
ekaśatāḥ |
Accusative |
एकशतम्
ekaśatam |
एकशतौ
ekaśatau |
एकशतान्
ekaśatān |
Instrumental |
एकशतेन
ekaśatena |
एकशताभ्याम्
ekaśatābhyām |
एकशतैः
ekaśataiḥ |
Dative |
एकशताय
ekaśatāya |
एकशताभ्याम्
ekaśatābhyām |
एकशतेभ्यः
ekaśatebhyaḥ |
Ablative |
एकशतात्
ekaśatāt |
एकशताभ्याम्
ekaśatābhyām |
एकशतेभ्यः
ekaśatebhyaḥ |
Genitive |
एकशतस्य
ekaśatasya |
एकशतयोः
ekaśatayoḥ |
एकशतानाम्
ekaśatānām |
Locative |
एकशते
ekaśate |
एकशतयोः
ekaśatayoḥ |
एकशतेषु
ekaśateṣu |