Sanskrit tools

Sanskrit declension


Declension of एकशत ekaśata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकशतः ekaśataḥ
एकशतौ ekaśatau
एकशताः ekaśatāḥ
Vocative एकशत ekaśata
एकशतौ ekaśatau
एकशताः ekaśatāḥ
Accusative एकशतम् ekaśatam
एकशतौ ekaśatau
एकशतान् ekaśatān
Instrumental एकशतेन ekaśatena
एकशताभ्याम् ekaśatābhyām
एकशतैः ekaśataiḥ
Dative एकशताय ekaśatāya
एकशताभ्याम् ekaśatābhyām
एकशतेभ्यः ekaśatebhyaḥ
Ablative एकशतात् ekaśatāt
एकशताभ्याम् ekaśatābhyām
एकशतेभ्यः ekaśatebhyaḥ
Genitive एकशतस्य ekaśatasya
एकशतयोः ekaśatayoḥ
एकशतानाम् ekaśatānām
Locative एकशते ekaśate
एकशतयोः ekaśatayoḥ
एकशतेषु ekaśateṣu