Sanskrit tools

Sanskrit declension


Declension of एकशता ekaśatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकशता ekaśatā
एकशते ekaśate
एकशताः ekaśatāḥ
Vocative एकशते ekaśate
एकशते ekaśate
एकशताः ekaśatāḥ
Accusative एकशताम् ekaśatām
एकशते ekaśate
एकशताः ekaśatāḥ
Instrumental एकशतया ekaśatayā
एकशताभ्याम् ekaśatābhyām
एकशताभिः ekaśatābhiḥ
Dative एकशतायै ekaśatāyai
एकशताभ्याम् ekaśatābhyām
एकशताभ्यः ekaśatābhyaḥ
Ablative एकशतायाः ekaśatāyāḥ
एकशताभ्याम् ekaśatābhyām
एकशताभ्यः ekaśatābhyaḥ
Genitive एकशतायाः ekaśatāyāḥ
एकशतयोः ekaśatayoḥ
एकशतानाम् ekaśatānām
Locative एकशतायाम् ekaśatāyām
एकशतयोः ekaśatayoḥ
एकशतासु ekaśatāsu