Singular | Dual | Plural | |
Nominative |
एकशता
ekaśatā |
एकशते
ekaśate |
एकशताः
ekaśatāḥ |
Vocative |
एकशते
ekaśate |
एकशते
ekaśate |
एकशताः
ekaśatāḥ |
Accusative |
एकशताम्
ekaśatām |
एकशते
ekaśate |
एकशताः
ekaśatāḥ |
Instrumental |
एकशतया
ekaśatayā |
एकशताभ्याम्
ekaśatābhyām |
एकशताभिः
ekaśatābhiḥ |
Dative |
एकशतायै
ekaśatāyai |
एकशताभ्याम्
ekaśatābhyām |
एकशताभ्यः
ekaśatābhyaḥ |
Ablative |
एकशतायाः
ekaśatāyāḥ |
एकशताभ्याम्
ekaśatābhyām |
एकशताभ्यः
ekaśatābhyaḥ |
Genitive |
एकशतायाः
ekaśatāyāḥ |
एकशतयोः
ekaśatayoḥ |
एकशतानाम्
ekaśatānām |
Locative |
एकशतायाम्
ekaśatāyām |
एकशतयोः
ekaśatayoḥ |
एकशतासु
ekaśatāsu |